Declension table of dundubha

Deva

MasculineSingularDualPlural
Nominativedundubhaḥ dundubhau dundubhāḥ
Vocativedundubha dundubhau dundubhāḥ
Accusativedundubham dundubhau dundubhān
Instrumentaldundubhena dundubhābhyām dundubhaiḥ dundubhebhiḥ
Dativedundubhāya dundubhābhyām dundubhebhyaḥ
Ablativedundubhāt dundubhābhyām dundubhebhyaḥ
Genitivedundubhasya dundubhayoḥ dundubhānām
Locativedundubhe dundubhayoḥ dundubheṣu

Compound dundubha -

Adverb -dundubham -dundubhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria