Declension table of dugdhadoha

Deva

MasculineSingularDualPlural
Nominativedugdhadohaḥ dugdhadohau dugdhadohāḥ
Vocativedugdhadoha dugdhadohau dugdhadohāḥ
Accusativedugdhadoham dugdhadohau dugdhadohān
Instrumentaldugdhadohena dugdhadohābhyām dugdhadohaiḥ dugdhadohebhiḥ
Dativedugdhadohāya dugdhadohābhyām dugdhadohebhyaḥ
Ablativedugdhadohāt dugdhadohābhyām dugdhadohebhyaḥ
Genitivedugdhadohasya dugdhadohayoḥ dugdhadohānām
Locativedugdhadohe dugdhadohayoḥ dugdhadoheṣu

Compound dugdhadoha -

Adverb -dugdhadoham -dugdhadohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria