Declension table of ?duṣpratyabhijñā

Deva

FeminineSingularDualPlural
Nominativeduṣpratyabhijñā duṣpratyabhijñe duṣpratyabhijñāḥ
Vocativeduṣpratyabhijñe duṣpratyabhijñe duṣpratyabhijñāḥ
Accusativeduṣpratyabhijñām duṣpratyabhijñe duṣpratyabhijñāḥ
Instrumentalduṣpratyabhijñayā duṣpratyabhijñābhyām duṣpratyabhijñābhiḥ
Dativeduṣpratyabhijñāyai duṣpratyabhijñābhyām duṣpratyabhijñābhyaḥ
Ablativeduṣpratyabhijñāyāḥ duṣpratyabhijñābhyām duṣpratyabhijñābhyaḥ
Genitiveduṣpratyabhijñāyāḥ duṣpratyabhijñayoḥ duṣpratyabhijñānām
Locativeduṣpratyabhijñāyām duṣpratyabhijñayoḥ duṣpratyabhijñāsu

Adverb -duṣpratyabhijñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria