सुबन्तावली ?दुष्प्रत्यभिज्ञा

Roma

स्त्रीएकद्विबहु
प्रथमादुष्प्रत्यभिज्ञा दुष्प्रत्यभिज्ञे दुष्प्रत्यभिज्ञाः
सम्बोधनम्दुष्प्रत्यभिज्ञे दुष्प्रत्यभिज्ञे दुष्प्रत्यभिज्ञाः
द्वितीयादुष्प्रत्यभिज्ञाम् दुष्प्रत्यभिज्ञे दुष्प्रत्यभिज्ञाः
तृतीयादुष्प्रत्यभिज्ञया दुष्प्रत्यभिज्ञाभ्याम् दुष्प्रत्यभिज्ञाभिः
चतुर्थीदुष्प्रत्यभिज्ञायै दुष्प्रत्यभिज्ञाभ्याम् दुष्प्रत्यभिज्ञाभ्यः
पञ्चमीदुष्प्रत्यभिज्ञायाः दुष्प्रत्यभिज्ञाभ्याम् दुष्प्रत्यभिज्ञाभ्यः
षष्ठीदुष्प्रत्यभिज्ञायाः दुष्प्रत्यभिज्ञयोः दुष्प्रत्यभिज्ञानाम्
सप्तमीदुष्प्रत्यभिज्ञायाम् दुष्प्रत्यभिज्ञयोः दुष्प्रत्यभिज्ञासु

अव्यय ॰दुष्प्रत्यभिज्ञम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria