Declension table of ?duṣparīkṣya

Deva

MasculineSingularDualPlural
Nominativeduṣparīkṣyaḥ duṣparīkṣyau duṣparīkṣyāḥ
Vocativeduṣparīkṣya duṣparīkṣyau duṣparīkṣyāḥ
Accusativeduṣparīkṣyam duṣparīkṣyau duṣparīkṣyān
Instrumentalduṣparīkṣyeṇa duṣparīkṣyābhyām duṣparīkṣyaiḥ duṣparīkṣyebhiḥ
Dativeduṣparīkṣyāya duṣparīkṣyābhyām duṣparīkṣyebhyaḥ
Ablativeduṣparīkṣyāt duṣparīkṣyābhyām duṣparīkṣyebhyaḥ
Genitiveduṣparīkṣyasya duṣparīkṣyayoḥ duṣparīkṣyāṇām
Locativeduṣparīkṣye duṣparīkṣyayoḥ duṣparīkṣyeṣu

Compound duṣparīkṣya -

Adverb -duṣparīkṣyam -duṣparīkṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria