सुबन्तावली ?दुष्परीक्ष्य

Roma

पुमान्एकद्विबहु
प्रथमादुष्परीक्ष्यः दुष्परीक्ष्यौ दुष्परीक्ष्याः
सम्बोधनम्दुष्परीक्ष्य दुष्परीक्ष्यौ दुष्परीक्ष्याः
द्वितीयादुष्परीक्ष्यम् दुष्परीक्ष्यौ दुष्परीक्ष्यान्
तृतीयादुष्परीक्ष्येण दुष्परीक्ष्याभ्याम् दुष्परीक्ष्यैः दुष्परीक्ष्येभिः
चतुर्थीदुष्परीक्ष्याय दुष्परीक्ष्याभ्याम् दुष्परीक्ष्येभ्यः
पञ्चमीदुष्परीक्ष्यात् दुष्परीक्ष्याभ्याम् दुष्परीक्ष्येभ्यः
षष्ठीदुष्परीक्ष्यस्य दुष्परीक्ष्ययोः दुष्परीक्ष्याणाम्
सप्तमीदुष्परीक्ष्ये दुष्परीक्ष्ययोः दुष्परीक्ष्येषु

समास दुष्परीक्ष्य

अव्यय ॰दुष्परीक्ष्यम् ॰दुष्परीक्ष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria