Declension table of duṣkṛta

Deva

NeuterSingularDualPlural
Nominativeduṣkṛtam duṣkṛte duṣkṛtāni
Vocativeduṣkṛta duṣkṛte duṣkṛtāni
Accusativeduṣkṛtam duṣkṛte duṣkṛtāni
Instrumentalduṣkṛtena duṣkṛtābhyām duṣkṛtaiḥ
Dativeduṣkṛtāya duṣkṛtābhyām duṣkṛtebhyaḥ
Ablativeduṣkṛtāt duṣkṛtābhyām duṣkṛtebhyaḥ
Genitiveduṣkṛtasya duṣkṛtayoḥ duṣkṛtānām
Locativeduṣkṛte duṣkṛtayoḥ duṣkṛteṣu

Compound duṣkṛta -

Adverb -duṣkṛtam -duṣkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria