Declension table of ?duṣṭānvita

Deva

MasculineSingularDualPlural
Nominativeduṣṭānvitaḥ duṣṭānvitau duṣṭānvitāḥ
Vocativeduṣṭānvita duṣṭānvitau duṣṭānvitāḥ
Accusativeduṣṭānvitam duṣṭānvitau duṣṭānvitān
Instrumentalduṣṭānvitena duṣṭānvitābhyām duṣṭānvitaiḥ duṣṭānvitebhiḥ
Dativeduṣṭānvitāya duṣṭānvitābhyām duṣṭānvitebhyaḥ
Ablativeduṣṭānvitāt duṣṭānvitābhyām duṣṭānvitebhyaḥ
Genitiveduṣṭānvitasya duṣṭānvitayoḥ duṣṭānvitānām
Locativeduṣṭānvite duṣṭānvitayoḥ duṣṭānviteṣu

Compound duṣṭānvita -

Adverb -duṣṭānvitam -duṣṭānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria