सुबन्तावली ?दुष्टान्वित

Roma

पुमान्एकद्विबहु
प्रथमादुष्टान्वितः दुष्टान्वितौ दुष्टान्विताः
सम्बोधनम्दुष्टान्वित दुष्टान्वितौ दुष्टान्विताः
द्वितीयादुष्टान्वितम् दुष्टान्वितौ दुष्टान्वितान्
तृतीयादुष्टान्वितेन दुष्टान्विताभ्याम् दुष्टान्वितैः दुष्टान्वितेभिः
चतुर्थीदुष्टान्विताय दुष्टान्विताभ्याम् दुष्टान्वितेभ्यः
पञ्चमीदुष्टान्वितात् दुष्टान्विताभ्याम् दुष्टान्वितेभ्यः
षष्ठीदुष्टान्वितस्य दुष्टान्वितयोः दुष्टान्वितानाम्
सप्तमीदुष्टान्विते दुष्टान्वितयोः दुष्टान्वितेषु

समास दुष्टान्वित

अव्यय ॰दुष्टान्वितम् ॰दुष्टान्वितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria