Declension table of duṇḍuka

Deva

MasculineSingularDualPlural
Nominativeduṇḍukaḥ duṇḍukau duṇḍukāḥ
Vocativeduṇḍuka duṇḍukau duṇḍukāḥ
Accusativeduṇḍukam duṇḍukau duṇḍukān
Instrumentalduṇḍukena duṇḍukābhyām duṇḍukaiḥ duṇḍukebhiḥ
Dativeduṇḍukāya duṇḍukābhyām duṇḍukebhyaḥ
Ablativeduṇḍukāt duṇḍukābhyām duṇḍukebhyaḥ
Genitiveduṇḍukasya duṇḍukayoḥ duṇḍukānām
Locativeduṇḍuke duṇḍukayoḥ duṇḍukeṣu

Compound duṇḍuka -

Adverb -duṇḍukam -duṇḍukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria