Declension table of duṇḍubhi

Deva

MasculineSingularDualPlural
Nominativeduṇḍubhiḥ duṇḍubhī duṇḍubhayaḥ
Vocativeduṇḍubhe duṇḍubhī duṇḍubhayaḥ
Accusativeduṇḍubhim duṇḍubhī duṇḍubhīn
Instrumentalduṇḍubhinā duṇḍubhibhyām duṇḍubhibhiḥ
Dativeduṇḍubhaye duṇḍubhibhyām duṇḍubhibhyaḥ
Ablativeduṇḍubheḥ duṇḍubhibhyām duṇḍubhibhyaḥ
Genitiveduṇḍubheḥ duṇḍubhyoḥ duṇḍubhīnām
Locativeduṇḍubhau duṇḍubhyoḥ duṇḍubhiṣu

Compound duṇḍubhi -

Adverb -duṇḍubhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria