Declension table of duḥśala

Deva

MasculineSingularDualPlural
Nominativeduḥśalaḥ duḥśalau duḥśalāḥ
Vocativeduḥśala duḥśalau duḥśalāḥ
Accusativeduḥśalam duḥśalau duḥśalān
Instrumentalduḥśalena duḥśalābhyām duḥśalaiḥ duḥśalebhiḥ
Dativeduḥśalāya duḥśalābhyām duḥśalebhyaḥ
Ablativeduḥśalāt duḥśalābhyām duḥśalebhyaḥ
Genitiveduḥśalasya duḥśalayoḥ duḥśalānām
Locativeduḥśale duḥśalayoḥ duḥśaleṣu

Compound duḥśala -

Adverb -duḥśalam -duḥśalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria