Declension table of duḥśakatva

Deva

NeuterSingularDualPlural
Nominativeduḥśakatvam duḥśakatve duḥśakatvāni
Vocativeduḥśakatva duḥśakatve duḥśakatvāni
Accusativeduḥśakatvam duḥśakatve duḥśakatvāni
Instrumentalduḥśakatvena duḥśakatvābhyām duḥśakatvaiḥ
Dativeduḥśakatvāya duḥśakatvābhyām duḥśakatvebhyaḥ
Ablativeduḥśakatvāt duḥśakatvābhyām duḥśakatvebhyaḥ
Genitiveduḥśakatvasya duḥśakatvayoḥ duḥśakatvānām
Locativeduḥśakatve duḥśakatvayoḥ duḥśakatveṣu

Compound duḥśakatva -

Adverb -duḥśakatvam -duḥśakatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria