Declension table of duḥśaka

Deva

NeuterSingularDualPlural
Nominativeduḥśakam duḥśake duḥśakāni
Vocativeduḥśaka duḥśake duḥśakāni
Accusativeduḥśakam duḥśake duḥśakāni
Instrumentalduḥśakena duḥśakābhyām duḥśakaiḥ
Dativeduḥśakāya duḥśakābhyām duḥśakebhyaḥ
Ablativeduḥśakāt duḥśakābhyām duḥśakebhyaḥ
Genitiveduḥśakasya duḥśakayoḥ duḥśakānām
Locativeduḥśake duḥśakayoḥ duḥśakeṣu

Compound duḥśaka -

Adverb -duḥśakam -duḥśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria