Declension table of ?duḥsvapnaśānti

Deva

FeminineSingularDualPlural
Nominativeduḥsvapnaśāntiḥ duḥsvapnaśāntī duḥsvapnaśāntayaḥ
Vocativeduḥsvapnaśānte duḥsvapnaśāntī duḥsvapnaśāntayaḥ
Accusativeduḥsvapnaśāntim duḥsvapnaśāntī duḥsvapnaśāntīḥ
Instrumentalduḥsvapnaśāntyā duḥsvapnaśāntibhyām duḥsvapnaśāntibhiḥ
Dativeduḥsvapnaśāntyai duḥsvapnaśāntaye duḥsvapnaśāntibhyām duḥsvapnaśāntibhyaḥ
Ablativeduḥsvapnaśāntyāḥ duḥsvapnaśānteḥ duḥsvapnaśāntibhyām duḥsvapnaśāntibhyaḥ
Genitiveduḥsvapnaśāntyāḥ duḥsvapnaśānteḥ duḥsvapnaśāntyoḥ duḥsvapnaśāntīnām
Locativeduḥsvapnaśāntyām duḥsvapnaśāntau duḥsvapnaśāntyoḥ duḥsvapnaśāntiṣu

Compound duḥsvapnaśānti -

Adverb -duḥsvapnaśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria