सुबन्तावली ?दुःस्वप्नशान्ति

Roma

स्त्रीएकद्विबहु
प्रथमादुःस्वप्नशान्तिः दुःस्वप्नशान्ती दुःस्वप्नशान्तयः
सम्बोधनम्दुःस्वप्नशान्ते दुःस्वप्नशान्ती दुःस्वप्नशान्तयः
द्वितीयादुःस्वप्नशान्तिम् दुःस्वप्नशान्ती दुःस्वप्नशान्तीः
तृतीयादुःस्वप्नशान्त्या दुःस्वप्नशान्तिभ्याम् दुःस्वप्नशान्तिभिः
चतुर्थीदुःस्वप्नशान्त्यै दुःस्वप्नशान्तये दुःस्वप्नशान्तिभ्याम् दुःस्वप्नशान्तिभ्यः
पञ्चमीदुःस्वप्नशान्त्याः दुःस्वप्नशान्तेः दुःस्वप्नशान्तिभ्याम् दुःस्वप्नशान्तिभ्यः
षष्ठीदुःस्वप्नशान्त्याः दुःस्वप्नशान्तेः दुःस्वप्नशान्त्योः दुःस्वप्नशान्तीनाम्
सप्तमीदुःस्वप्नशान्त्याम् दुःस्वप्नशान्तौ दुःस्वप्नशान्त्योः दुःस्वप्नशान्तिषु

समास दुःस्वप्नशान्ति

अव्यय ॰दुःस्वप्नशान्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria