Declension table of ?duḥsvapnadarśana

Deva

NeuterSingularDualPlural
Nominativeduḥsvapnadarśanam duḥsvapnadarśane duḥsvapnadarśanāni
Vocativeduḥsvapnadarśana duḥsvapnadarśane duḥsvapnadarśanāni
Accusativeduḥsvapnadarśanam duḥsvapnadarśane duḥsvapnadarśanāni
Instrumentalduḥsvapnadarśanena duḥsvapnadarśanābhyām duḥsvapnadarśanaiḥ
Dativeduḥsvapnadarśanāya duḥsvapnadarśanābhyām duḥsvapnadarśanebhyaḥ
Ablativeduḥsvapnadarśanāt duḥsvapnadarśanābhyām duḥsvapnadarśanebhyaḥ
Genitiveduḥsvapnadarśanasya duḥsvapnadarśanayoḥ duḥsvapnadarśanānām
Locativeduḥsvapnadarśane duḥsvapnadarśanayoḥ duḥsvapnadarśaneṣu

Compound duḥsvapnadarśana -

Adverb -duḥsvapnadarśanam -duḥsvapnadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria