सुबन्तावली ?दुःस्वप्नदर्शन

Roma

नपुंसकम्एकद्विबहु
प्रथमादुःस्वप्नदर्शनम् दुःस्वप्नदर्शने दुःस्वप्नदर्शनानि
सम्बोधनम्दुःस्वप्नदर्शन दुःस्वप्नदर्शने दुःस्वप्नदर्शनानि
द्वितीयादुःस्वप्नदर्शनम् दुःस्वप्नदर्शने दुःस्वप्नदर्शनानि
तृतीयादुःस्वप्नदर्शनेन दुःस्वप्नदर्शनाभ्याम् दुःस्वप्नदर्शनैः
चतुर्थीदुःस्वप्नदर्शनाय दुःस्वप्नदर्शनाभ्याम् दुःस्वप्नदर्शनेभ्यः
पञ्चमीदुःस्वप्नदर्शनात् दुःस्वप्नदर्शनाभ्याम् दुःस्वप्नदर्शनेभ्यः
षष्ठीदुःस्वप्नदर्शनस्य दुःस्वप्नदर्शनयोः दुःस्वप्नदर्शनानाम्
सप्तमीदुःस्वप्नदर्शने दुःस्वप्नदर्शनयोः दुःस्वप्नदर्शनेषु

समास दुःस्वप्नदर्शन

अव्यय ॰दुःस्वप्नदर्शनम् ॰दुःस्वप्नदर्शनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria