Declension table of duḥsvapna

Deva

MasculineSingularDualPlural
Nominativeduḥsvapnaḥ duḥsvapnau duḥsvapnāḥ
Vocativeduḥsvapna duḥsvapnau duḥsvapnāḥ
Accusativeduḥsvapnam duḥsvapnau duḥsvapnān
Instrumentalduḥsvapnena duḥsvapnābhyām duḥsvapnaiḥ duḥsvapnebhiḥ
Dativeduḥsvapnāya duḥsvapnābhyām duḥsvapnebhyaḥ
Ablativeduḥsvapnāt duḥsvapnābhyām duḥsvapnebhyaḥ
Genitiveduḥsvapnasya duḥsvapnayoḥ duḥsvapnānām
Locativeduḥsvapne duḥsvapnayoḥ duḥsvapneṣu

Compound duḥsvapna -

Adverb -duḥsvapnam -duḥsvapnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria