Declension table of duḥstha

Deva

NeuterSingularDualPlural
Nominativeduḥstham duḥsthe duḥsthāni
Vocativeduḥstha duḥsthe duḥsthāni
Accusativeduḥstham duḥsthe duḥsthāni
Instrumentalduḥsthena duḥsthābhyām duḥsthaiḥ
Dativeduḥsthāya duḥsthābhyām duḥsthebhyaḥ
Ablativeduḥsthāt duḥsthābhyām duḥsthebhyaḥ
Genitiveduḥsthasya duḥsthayoḥ duḥsthānām
Locativeduḥsthe duḥsthayoḥ duḥstheṣu

Compound duḥstha -

Adverb -duḥstham -duḥsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria