Declension table of duḥstha

Deva

MasculineSingularDualPlural
Nominativeduḥsthaḥ duḥsthau duḥsthāḥ
Vocativeduḥstha duḥsthau duḥsthāḥ
Accusativeduḥstham duḥsthau duḥsthān
Instrumentalduḥsthena duḥsthābhyām duḥsthaiḥ duḥsthebhiḥ
Dativeduḥsthāya duḥsthābhyām duḥsthebhyaḥ
Ablativeduḥsthāt duḥsthābhyām duḥsthebhyaḥ
Genitiveduḥsthasya duḥsthayoḥ duḥsthānām
Locativeduḥsthe duḥsthayoḥ duḥstheṣu

Compound duḥstha -

Adverb -duḥstham -duḥsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria