Declension table of duḥspṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeduḥspṛṣṭam duḥspṛṣṭe duḥspṛṣṭāni
Vocativeduḥspṛṣṭa duḥspṛṣṭe duḥspṛṣṭāni
Accusativeduḥspṛṣṭam duḥspṛṣṭe duḥspṛṣṭāni
Instrumentalduḥspṛṣṭena duḥspṛṣṭābhyām duḥspṛṣṭaiḥ
Dativeduḥspṛṣṭāya duḥspṛṣṭābhyām duḥspṛṣṭebhyaḥ
Ablativeduḥspṛṣṭāt duḥspṛṣṭābhyām duḥspṛṣṭebhyaḥ
Genitiveduḥspṛṣṭasya duḥspṛṣṭayoḥ duḥspṛṣṭānām
Locativeduḥspṛṣṭe duḥspṛṣṭayoḥ duḥspṛṣṭeṣu

Compound duḥspṛṣṭa -

Adverb -duḥspṛṣṭam -duḥspṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria