Declension table of duḥsampāda

Deva

MasculineSingularDualPlural
Nominativeduḥsampādaḥ duḥsampādau duḥsampādāḥ
Vocativeduḥsampāda duḥsampādau duḥsampādāḥ
Accusativeduḥsampādam duḥsampādau duḥsampādān
Instrumentalduḥsampādena duḥsampādābhyām duḥsampādaiḥ duḥsampādebhiḥ
Dativeduḥsampādāya duḥsampādābhyām duḥsampādebhyaḥ
Ablativeduḥsampādāt duḥsampādābhyām duḥsampādebhyaḥ
Genitiveduḥsampādasya duḥsampādayoḥ duḥsampādānām
Locativeduḥsampāde duḥsampādayoḥ duḥsampādeṣu

Compound duḥsampāda -

Adverb -duḥsampādam -duḥsampādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria