Declension table of ?duḥsamīkṣya

Deva

MasculineSingularDualPlural
Nominativeduḥsamīkṣyaḥ duḥsamīkṣyau duḥsamīkṣyāḥ
Vocativeduḥsamīkṣya duḥsamīkṣyau duḥsamīkṣyāḥ
Accusativeduḥsamīkṣyam duḥsamīkṣyau duḥsamīkṣyān
Instrumentalduḥsamīkṣyeṇa duḥsamīkṣyābhyām duḥsamīkṣyaiḥ duḥsamīkṣyebhiḥ
Dativeduḥsamīkṣyāya duḥsamīkṣyābhyām duḥsamīkṣyebhyaḥ
Ablativeduḥsamīkṣyāt duḥsamīkṣyābhyām duḥsamīkṣyebhyaḥ
Genitiveduḥsamīkṣyasya duḥsamīkṣyayoḥ duḥsamīkṣyāṇām
Locativeduḥsamīkṣye duḥsamīkṣyayoḥ duḥsamīkṣyeṣu

Compound duḥsamīkṣya -

Adverb -duḥsamīkṣyam -duḥsamīkṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria