सुबन्तावली ?दुःसमीक्ष्य

Roma

पुमान्एकद्विबहु
प्रथमादुःसमीक्ष्यः दुःसमीक्ष्यौ दुःसमीक्ष्याः
सम्बोधनम्दुःसमीक्ष्य दुःसमीक्ष्यौ दुःसमीक्ष्याः
द्वितीयादुःसमीक्ष्यम् दुःसमीक्ष्यौ दुःसमीक्ष्यान्
तृतीयादुःसमीक्ष्येण दुःसमीक्ष्याभ्याम् दुःसमीक्ष्यैः दुःसमीक्ष्येभिः
चतुर्थीदुःसमीक्ष्याय दुःसमीक्ष्याभ्याम् दुःसमीक्ष्येभ्यः
पञ्चमीदुःसमीक्ष्यात् दुःसमीक्ष्याभ्याम् दुःसमीक्ष्येभ्यः
षष्ठीदुःसमीक्ष्यस्य दुःसमीक्ष्ययोः दुःसमीक्ष्याणाम्
सप्तमीदुःसमीक्ष्ये दुःसमीक्ष्ययोः दुःसमीक्ष्येषु

समास दुःसमीक्ष्य

अव्यय ॰दुःसमीक्ष्यम् ॰दुःसमीक्ष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria