Declension table of duḥsādhya

Deva

MasculineSingularDualPlural
Nominativeduḥsādhyaḥ duḥsādhyau duḥsādhyāḥ
Vocativeduḥsādhya duḥsādhyau duḥsādhyāḥ
Accusativeduḥsādhyam duḥsādhyau duḥsādhyān
Instrumentalduḥsādhyena duḥsādhyābhyām duḥsādhyaiḥ duḥsādhyebhiḥ
Dativeduḥsādhyāya duḥsādhyābhyām duḥsādhyebhyaḥ
Ablativeduḥsādhyāt duḥsādhyābhyām duḥsādhyebhyaḥ
Genitiveduḥsādhyasya duḥsādhyayoḥ duḥsādhyānām
Locativeduḥsādhye duḥsādhyayoḥ duḥsādhyeṣu

Compound duḥsādhya -

Adverb -duḥsādhyam -duḥsādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria