Declension table of duḥsandhāna

Deva

NeuterSingularDualPlural
Nominativeduḥsandhānam duḥsandhāne duḥsandhānāni
Vocativeduḥsandhāna duḥsandhāne duḥsandhānāni
Accusativeduḥsandhānam duḥsandhāne duḥsandhānāni
Instrumentalduḥsandhānena duḥsandhānābhyām duḥsandhānaiḥ
Dativeduḥsandhānāya duḥsandhānābhyām duḥsandhānebhyaḥ
Ablativeduḥsandhānāt duḥsandhānābhyām duḥsandhānebhyaḥ
Genitiveduḥsandhānasya duḥsandhānayoḥ duḥsandhānānām
Locativeduḥsandhāne duḥsandhānayoḥ duḥsandhāneṣu

Compound duḥsandhāna -

Adverb -duḥsandhānam -duḥsandhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria