Declension table of duḥsandhāna

Deva

MasculineSingularDualPlural
Nominativeduḥsandhānaḥ duḥsandhānau duḥsandhānāḥ
Vocativeduḥsandhāna duḥsandhānau duḥsandhānāḥ
Accusativeduḥsandhānam duḥsandhānau duḥsandhānān
Instrumentalduḥsandhānena duḥsandhānābhyām duḥsandhānaiḥ duḥsandhānebhiḥ
Dativeduḥsandhānāya duḥsandhānābhyām duḥsandhānebhyaḥ
Ablativeduḥsandhānāt duḥsandhānābhyām duḥsandhānebhyaḥ
Genitiveduḥsandhānasya duḥsandhānayoḥ duḥsandhānānām
Locativeduḥsandhāne duḥsandhānayoḥ duḥsandhāneṣu

Compound duḥsandhāna -

Adverb -duḥsandhānam -duḥsandhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria