Declension table of ?duḥkhopahatacetasā

Deva

FeminineSingularDualPlural
Nominativeduḥkhopahatacetasā duḥkhopahatacetase duḥkhopahatacetasāḥ
Vocativeduḥkhopahatacetase duḥkhopahatacetase duḥkhopahatacetasāḥ
Accusativeduḥkhopahatacetasām duḥkhopahatacetase duḥkhopahatacetasāḥ
Instrumentalduḥkhopahatacetasayā duḥkhopahatacetasābhyām duḥkhopahatacetasābhiḥ
Dativeduḥkhopahatacetasāyai duḥkhopahatacetasābhyām duḥkhopahatacetasābhyaḥ
Ablativeduḥkhopahatacetasāyāḥ duḥkhopahatacetasābhyām duḥkhopahatacetasābhyaḥ
Genitiveduḥkhopahatacetasāyāḥ duḥkhopahatacetasayoḥ duḥkhopahatacetasānām
Locativeduḥkhopahatacetasāyām duḥkhopahatacetasayoḥ duḥkhopahatacetasāsu

Adverb -duḥkhopahatacetasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria