सुबन्तावली ?दुःखोपहतचेतसा

Roma

स्त्रीएकद्विबहु
प्रथमादुःखोपहतचेतसा दुःखोपहतचेतसे दुःखोपहतचेतसाः
सम्बोधनम्दुःखोपहतचेतसे दुःखोपहतचेतसे दुःखोपहतचेतसाः
द्वितीयादुःखोपहतचेतसाम् दुःखोपहतचेतसे दुःखोपहतचेतसाः
तृतीयादुःखोपहतचेतसया दुःखोपहतचेतसाभ्याम् दुःखोपहतचेतसाभिः
चतुर्थीदुःखोपहतचेतसायै दुःखोपहतचेतसाभ्याम् दुःखोपहतचेतसाभ्यः
पञ्चमीदुःखोपहतचेतसायाः दुःखोपहतचेतसाभ्याम् दुःखोपहतचेतसाभ्यः
षष्ठीदुःखोपहतचेतसायाः दुःखोपहतचेतसयोः दुःखोपहतचेतसानाम्
सप्तमीदुःखोपहतचेतसायाम् दुःखोपहतचेतसयोः दुःखोपहतचेतसासु

अव्यय ॰दुःखोपहतचेतसम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria