Declension table of duḥkhita

Deva

NeuterSingularDualPlural
Nominativeduḥkhitam duḥkhite duḥkhitāni
Vocativeduḥkhita duḥkhite duḥkhitāni
Accusativeduḥkhitam duḥkhite duḥkhitāni
Instrumentalduḥkhitena duḥkhitābhyām duḥkhitaiḥ
Dativeduḥkhitāya duḥkhitābhyām duḥkhitebhyaḥ
Ablativeduḥkhitāt duḥkhitābhyām duḥkhitebhyaḥ
Genitiveduḥkhitasya duḥkhitayoḥ duḥkhitānām
Locativeduḥkhite duḥkhitayoḥ duḥkhiteṣu

Compound duḥkhita -

Adverb -duḥkhitam -duḥkhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria