Declension table of ?duḥkhavyābhāṣita

Deva

MasculineSingularDualPlural
Nominativeduḥkhavyābhāṣitaḥ duḥkhavyābhāṣitau duḥkhavyābhāṣitāḥ
Vocativeduḥkhavyābhāṣita duḥkhavyābhāṣitau duḥkhavyābhāṣitāḥ
Accusativeduḥkhavyābhāṣitam duḥkhavyābhāṣitau duḥkhavyābhāṣitān
Instrumentalduḥkhavyābhāṣitena duḥkhavyābhāṣitābhyām duḥkhavyābhāṣitaiḥ duḥkhavyābhāṣitebhiḥ
Dativeduḥkhavyābhāṣitāya duḥkhavyābhāṣitābhyām duḥkhavyābhāṣitebhyaḥ
Ablativeduḥkhavyābhāṣitāt duḥkhavyābhāṣitābhyām duḥkhavyābhāṣitebhyaḥ
Genitiveduḥkhavyābhāṣitasya duḥkhavyābhāṣitayoḥ duḥkhavyābhāṣitānām
Locativeduḥkhavyābhāṣite duḥkhavyābhāṣitayoḥ duḥkhavyābhāṣiteṣu

Compound duḥkhavyābhāṣita -

Adverb -duḥkhavyābhāṣitam -duḥkhavyābhāṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria