सुबन्तावली ?दुःखव्याभाषित

Roma

पुमान्एकद्विबहु
प्रथमादुःखव्याभाषितः दुःखव्याभाषितौ दुःखव्याभाषिताः
सम्बोधनम्दुःखव्याभाषित दुःखव्याभाषितौ दुःखव्याभाषिताः
द्वितीयादुःखव्याभाषितम् दुःखव्याभाषितौ दुःखव्याभाषितान्
तृतीयादुःखव्याभाषितेन दुःखव्याभाषिताभ्याम् दुःखव्याभाषितैः दुःखव्याभाषितेभिः
चतुर्थीदुःखव्याभाषिताय दुःखव्याभाषिताभ्याम् दुःखव्याभाषितेभ्यः
पञ्चमीदुःखव्याभाषितात् दुःखव्याभाषिताभ्याम् दुःखव्याभाषितेभ्यः
षष्ठीदुःखव्याभाषितस्य दुःखव्याभाषितयोः दुःखव्याभाषितानाम्
सप्तमीदुःखव्याभाषिते दुःखव्याभाषितयोः दुःखव्याभाषितेषु

समास दुःखव्याभाषित

अव्यय ॰दुःखव्याभाषितम् ॰दुःखव्याभाषितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria