Declension table of duḥkhatā

Deva

FeminineSingularDualPlural
Nominativeduḥkhatā duḥkhate duḥkhatāḥ
Vocativeduḥkhate duḥkhate duḥkhatāḥ
Accusativeduḥkhatām duḥkhate duḥkhatāḥ
Instrumentalduḥkhatayā duḥkhatābhyām duḥkhatābhiḥ
Dativeduḥkhatāyai duḥkhatābhyām duḥkhatābhyaḥ
Ablativeduḥkhatāyāḥ duḥkhatābhyām duḥkhatābhyaḥ
Genitiveduḥkhatāyāḥ duḥkhatayoḥ duḥkhatānām
Locativeduḥkhatāyām duḥkhatayoḥ duḥkhatāsu

Adverb -duḥkhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria