Declension table of ?duḥkhamayatva

Deva

NeuterSingularDualPlural
Nominativeduḥkhamayatvam duḥkhamayatve duḥkhamayatvāni
Vocativeduḥkhamayatva duḥkhamayatve duḥkhamayatvāni
Accusativeduḥkhamayatvam duḥkhamayatve duḥkhamayatvāni
Instrumentalduḥkhamayatvena duḥkhamayatvābhyām duḥkhamayatvaiḥ
Dativeduḥkhamayatvāya duḥkhamayatvābhyām duḥkhamayatvebhyaḥ
Ablativeduḥkhamayatvāt duḥkhamayatvābhyām duḥkhamayatvebhyaḥ
Genitiveduḥkhamayatvasya duḥkhamayatvayoḥ duḥkhamayatvānām
Locativeduḥkhamayatve duḥkhamayatvayoḥ duḥkhamayatveṣu

Compound duḥkhamayatva -

Adverb -duḥkhamayatvam -duḥkhamayatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria