सुबन्तावली ?दुःखमयत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमादुःखमयत्वम् दुःखमयत्वे दुःखमयत्वानि
सम्बोधनम्दुःखमयत्व दुःखमयत्वे दुःखमयत्वानि
द्वितीयादुःखमयत्वम् दुःखमयत्वे दुःखमयत्वानि
तृतीयादुःखमयत्वेन दुःखमयत्वाभ्याम् दुःखमयत्वैः
चतुर्थीदुःखमयत्वाय दुःखमयत्वाभ्याम् दुःखमयत्वेभ्यः
पञ्चमीदुःखमयत्वात् दुःखमयत्वाभ्याम् दुःखमयत्वेभ्यः
षष्ठीदुःखमयत्वस्य दुःखमयत्वयोः दुःखमयत्वानाम्
सप्तमीदुःखमयत्वे दुःखमयत्वयोः दुःखमयत्वेषु

समास दुःखमयत्व

अव्यय ॰दुःखमयत्वम् ॰दुःखमयत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria