Declension table of duḥkhakara

Deva

MasculineSingularDualPlural
Nominativeduḥkhakaraḥ duḥkhakarau duḥkhakarāḥ
Vocativeduḥkhakara duḥkhakarau duḥkhakarāḥ
Accusativeduḥkhakaram duḥkhakarau duḥkhakarān
Instrumentalduḥkhakareṇa duḥkhakarābhyām duḥkhakaraiḥ duḥkhakarebhiḥ
Dativeduḥkhakarāya duḥkhakarābhyām duḥkhakarebhyaḥ
Ablativeduḥkhakarāt duḥkhakarābhyām duḥkhakarebhyaḥ
Genitiveduḥkhakarasya duḥkhakarayoḥ duḥkhakarāṇām
Locativeduḥkhakare duḥkhakarayoḥ duḥkhakareṣu

Compound duḥkhakara -

Adverb -duḥkhakaram -duḥkhakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria