Declension table of ?duḥkhahanā

Deva

FeminineSingularDualPlural
Nominativeduḥkhahanā duḥkhahane duḥkhahanāḥ
Vocativeduḥkhahane duḥkhahane duḥkhahanāḥ
Accusativeduḥkhahanām duḥkhahane duḥkhahanāḥ
Instrumentalduḥkhahanayā duḥkhahanābhyām duḥkhahanābhiḥ
Dativeduḥkhahanāyai duḥkhahanābhyām duḥkhahanābhyaḥ
Ablativeduḥkhahanāyāḥ duḥkhahanābhyām duḥkhahanābhyaḥ
Genitiveduḥkhahanāyāḥ duḥkhahanayoḥ duḥkhahanānām
Locativeduḥkhahanāyām duḥkhahanayoḥ duḥkhahanāsu

Adverb -duḥkhahanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria