सुबन्तावली ?दुःखहना

Roma

स्त्रीएकद्विबहु
प्रथमादुःखहना दुःखहने दुःखहनाः
सम्बोधनम्दुःखहने दुःखहने दुःखहनाः
द्वितीयादुःखहनाम् दुःखहने दुःखहनाः
तृतीयादुःखहनया दुःखहनाभ्याम् दुःखहनाभिः
चतुर्थीदुःखहनायै दुःखहनाभ्याम् दुःखहनाभ्यः
पञ्चमीदुःखहनायाः दुःखहनाभ्याम् दुःखहनाभ्यः
षष्ठीदुःखहनायाः दुःखहनयोः दुःखहनानाम्
सप्तमीदुःखहनायाम् दुःखहनयोः दुःखहनासु

अव्यय ॰दुःखहनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria