Declension table of ?duḥkhacchedya

Deva

MasculineSingularDualPlural
Nominativeduḥkhacchedyaḥ duḥkhacchedyau duḥkhacchedyāḥ
Vocativeduḥkhacchedya duḥkhacchedyau duḥkhacchedyāḥ
Accusativeduḥkhacchedyam duḥkhacchedyau duḥkhacchedyān
Instrumentalduḥkhacchedyena duḥkhacchedyābhyām duḥkhacchedyaiḥ duḥkhacchedyebhiḥ
Dativeduḥkhacchedyāya duḥkhacchedyābhyām duḥkhacchedyebhyaḥ
Ablativeduḥkhacchedyāt duḥkhacchedyābhyām duḥkhacchedyebhyaḥ
Genitiveduḥkhacchedyasya duḥkhacchedyayoḥ duḥkhacchedyānām
Locativeduḥkhacchedye duḥkhacchedyayoḥ duḥkhacchedyeṣu

Compound duḥkhacchedya -

Adverb -duḥkhacchedyam -duḥkhacchedyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria