सुबन्तावली ?दुःखच्छेद्य

Roma

पुमान्एकद्विबहु
प्रथमादुःखच्छेद्यः दुःखच्छेद्यौ दुःखच्छेद्याः
सम्बोधनम्दुःखच्छेद्य दुःखच्छेद्यौ दुःखच्छेद्याः
द्वितीयादुःखच्छेद्यम् दुःखच्छेद्यौ दुःखच्छेद्यान्
तृतीयादुःखच्छेद्येन दुःखच्छेद्याभ्याम् दुःखच्छेद्यैः दुःखच्छेद्येभिः
चतुर्थीदुःखच्छेद्याय दुःखच्छेद्याभ्याम् दुःखच्छेद्येभ्यः
पञ्चमीदुःखच्छेद्यात् दुःखच्छेद्याभ्याम् दुःखच्छेद्येभ्यः
षष्ठीदुःखच्छेद्यस्य दुःखच्छेद्ययोः दुःखच्छेद्यानाम्
सप्तमीदुःखच्छेद्ये दुःखच्छेद्ययोः दुःखच्छेद्येषु

समास दुःखच्छेद्य

अव्यय ॰दुःखच्छेद्यम् ॰दुःखच्छेद्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria