Declension table of duḥkhārta

Deva

NeuterSingularDualPlural
Nominativeduḥkhārtam duḥkhārte duḥkhārtāni
Vocativeduḥkhārta duḥkhārte duḥkhārtāni
Accusativeduḥkhārtam duḥkhārte duḥkhārtāni
Instrumentalduḥkhārtena duḥkhārtābhyām duḥkhārtaiḥ
Dativeduḥkhārtāya duḥkhārtābhyām duḥkhārtebhyaḥ
Ablativeduḥkhārtāt duḥkhārtābhyām duḥkhārtebhyaḥ
Genitiveduḥkhārtasya duḥkhārtayoḥ duḥkhārtānām
Locativeduḥkhārte duḥkhārtayoḥ duḥkhārteṣu

Compound duḥkhārta -

Adverb -duḥkhārtam -duḥkhārtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria