Declension table of duḥkhārta

Deva

MasculineSingularDualPlural
Nominativeduḥkhārtaḥ duḥkhārtau duḥkhārtāḥ
Vocativeduḥkhārta duḥkhārtau duḥkhārtāḥ
Accusativeduḥkhārtam duḥkhārtau duḥkhārtān
Instrumentalduḥkhārtena duḥkhārtābhyām duḥkhārtaiḥ duḥkhārtebhiḥ
Dativeduḥkhārtāya duḥkhārtābhyām duḥkhārtebhyaḥ
Ablativeduḥkhārtāt duḥkhārtābhyām duḥkhārtebhyaḥ
Genitiveduḥkhārtasya duḥkhārtayoḥ duḥkhārtānām
Locativeduḥkhārte duḥkhārtayoḥ duḥkhārteṣu

Compound duḥkhārta -

Adverb -duḥkhārtam -duḥkhārtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria