Declension table of duḥkhānarha

Deva

MasculineSingularDualPlural
Nominativeduḥkhānarhaḥ duḥkhānarhau duḥkhānarhāḥ
Vocativeduḥkhānarha duḥkhānarhau duḥkhānarhāḥ
Accusativeduḥkhānarham duḥkhānarhau duḥkhānarhān
Instrumentalduḥkhānarheṇa duḥkhānarhābhyām duḥkhānarhaiḥ duḥkhānarhebhiḥ
Dativeduḥkhānarhāya duḥkhānarhābhyām duḥkhānarhebhyaḥ
Ablativeduḥkhānarhāt duḥkhānarhābhyām duḥkhānarhebhyaḥ
Genitiveduḥkhānarhasya duḥkhānarhayoḥ duḥkhānarhāṇām
Locativeduḥkhānarhe duḥkhānarhayoḥ duḥkhānarheṣu

Compound duḥkhānarha -

Adverb -duḥkhānarham -duḥkhānarhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria