Declension table of duḥkha

Deva

NeuterSingularDualPlural
Nominativeduḥkham duḥkhe duḥkhāni
Vocativeduḥkha duḥkhe duḥkhāni
Accusativeduḥkham duḥkhe duḥkhāni
Instrumentalduḥkhena duḥkhābhyām duḥkhaiḥ
Dativeduḥkhāya duḥkhābhyām duḥkhebhyaḥ
Ablativeduḥkhāt duḥkhābhyām duḥkhebhyaḥ
Genitiveduḥkhasya duḥkhayoḥ duḥkhānām
Locativeduḥkhe duḥkhayoḥ duḥkheṣu

Compound duḥkha -

Adverb -duḥkham -duḥkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria