Declension table of duḥṣanta

Deva

MasculineSingularDualPlural
Nominativeduḥṣantaḥ duḥṣantau duḥṣantāḥ
Vocativeduḥṣanta duḥṣantau duḥṣantāḥ
Accusativeduḥṣantam duḥṣantau duḥṣantān
Instrumentalduḥṣantena duḥṣantābhyām duḥṣantaiḥ duḥṣantebhiḥ
Dativeduḥṣantāya duḥṣantābhyām duḥṣantebhyaḥ
Ablativeduḥṣantāt duḥṣantābhyām duḥṣantebhyaḥ
Genitiveduḥṣantasya duḥṣantayoḥ duḥṣantānām
Locativeduḥṣante duḥṣantayoḥ duḥṣanteṣu

Compound duḥṣanta -

Adverb -duḥṣantam -duḥṣantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria