Declension table of ?duḥṣaha

Deva

MasculineSingularDualPlural
Nominativeduḥṣahaḥ duḥṣahau duḥṣahāḥ
Vocativeduḥṣaha duḥṣahau duḥṣahāḥ
Accusativeduḥṣaham duḥṣahau duḥṣahān
Instrumentalduḥṣaheṇa duḥṣahābhyām duḥṣahaiḥ duḥṣahebhiḥ
Dativeduḥṣahāya duḥṣahābhyām duḥṣahebhyaḥ
Ablativeduḥṣahāt duḥṣahābhyām duḥṣahebhyaḥ
Genitiveduḥṣahasya duḥṣahayoḥ duḥṣahāṇām
Locativeduḥṣahe duḥṣahayoḥ duḥṣaheṣu

Compound duḥṣaha -

Adverb -duḥṣaham -duḥṣahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria