सुबन्तावली ?दुःषह

Roma

पुमान्एकद्विबहु
प्रथमादुःषहः दुःषहौ दुःषहाः
सम्बोधनम्दुःषह दुःषहौ दुःषहाः
द्वितीयादुःषहम् दुःषहौ दुःषहान्
तृतीयादुःषहेण दुःषहाभ्याम् दुःषहैः दुःषहेभिः
चतुर्थीदुःषहाय दुःषहाभ्याम् दुःषहेभ्यः
पञ्चमीदुःषहात् दुःषहाभ्याम् दुःषहेभ्यः
षष्ठीदुःषहस्य दुःषहयोः दुःषहाणाम्
सप्तमीदुःषहे दुःषहयोः दुःषहेषु

समास दुःषह

अव्यय ॰दुःषहम् ॰दुःषहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria