Declension table of ?drumaratnaśākhāprabha

Deva

MasculineSingularDualPlural
Nominativedrumaratnaśākhāprabhaḥ drumaratnaśākhāprabhau drumaratnaśākhāprabhāḥ
Vocativedrumaratnaśākhāprabha drumaratnaśākhāprabhau drumaratnaśākhāprabhāḥ
Accusativedrumaratnaśākhāprabham drumaratnaśākhāprabhau drumaratnaśākhāprabhān
Instrumentaldrumaratnaśākhāprabheṇa drumaratnaśākhāprabhābhyām drumaratnaśākhāprabhaiḥ drumaratnaśākhāprabhebhiḥ
Dativedrumaratnaśākhāprabhāya drumaratnaśākhāprabhābhyām drumaratnaśākhāprabhebhyaḥ
Ablativedrumaratnaśākhāprabhāt drumaratnaśākhāprabhābhyām drumaratnaśākhāprabhebhyaḥ
Genitivedrumaratnaśākhāprabhasya drumaratnaśākhāprabhayoḥ drumaratnaśākhāprabhāṇām
Locativedrumaratnaśākhāprabhe drumaratnaśākhāprabhayoḥ drumaratnaśākhāprabheṣu

Compound drumaratnaśākhāprabha -

Adverb -drumaratnaśākhāprabham -drumaratnaśākhāprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria