सुबन्तावली ?द्रुमरत्नशाखाप्रभ

Roma

पुमान्एकद्विबहु
प्रथमाद्रुमरत्नशाखाप्रभः द्रुमरत्नशाखाप्रभौ द्रुमरत्नशाखाप्रभाः
सम्बोधनम्द्रुमरत्नशाखाप्रभ द्रुमरत्नशाखाप्रभौ द्रुमरत्नशाखाप्रभाः
द्वितीयाद्रुमरत्नशाखाप्रभम् द्रुमरत्नशाखाप्रभौ द्रुमरत्नशाखाप्रभान्
तृतीयाद्रुमरत्नशाखाप्रभेण द्रुमरत्नशाखाप्रभाभ्याम् द्रुमरत्नशाखाप्रभैः द्रुमरत्नशाखाप्रभेभिः
चतुर्थीद्रुमरत्नशाखाप्रभाय द्रुमरत्नशाखाप्रभाभ्याम् द्रुमरत्नशाखाप्रभेभ्यः
पञ्चमीद्रुमरत्नशाखाप्रभात् द्रुमरत्नशाखाप्रभाभ्याम् द्रुमरत्नशाखाप्रभेभ्यः
षष्ठीद्रुमरत्नशाखाप्रभस्य द्रुमरत्नशाखाप्रभयोः द्रुमरत्नशाखाप्रभाणाम्
सप्तमीद्रुमरत्नशाखाप्रभे द्रुमरत्नशाखाप्रभयोः द्रुमरत्नशाखाप्रभेषु

समास द्रुमरत्नशाखाप्रभ

अव्यय ॰द्रुमरत्नशाखाप्रभम् ॰द्रुमरत्नशाखाप्रभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria